Declension table of ?piṅgekṣaṇa

Deva

NeuterSingularDualPlural
Nominativepiṅgekṣaṇam piṅgekṣaṇe piṅgekṣaṇāni
Vocativepiṅgekṣaṇa piṅgekṣaṇe piṅgekṣaṇāni
Accusativepiṅgekṣaṇam piṅgekṣaṇe piṅgekṣaṇāni
Instrumentalpiṅgekṣaṇena piṅgekṣaṇābhyām piṅgekṣaṇaiḥ
Dativepiṅgekṣaṇāya piṅgekṣaṇābhyām piṅgekṣaṇebhyaḥ
Ablativepiṅgekṣaṇāt piṅgekṣaṇābhyām piṅgekṣaṇebhyaḥ
Genitivepiṅgekṣaṇasya piṅgekṣaṇayoḥ piṅgekṣaṇānām
Locativepiṅgekṣaṇe piṅgekṣaṇayoḥ piṅgekṣaṇeṣu

Compound piṅgekṣaṇa -

Adverb -piṅgekṣaṇam -piṅgekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria