Declension table of ?piṅgekṣaṇa

Deva

MasculineSingularDualPlural
Nominativepiṅgekṣaṇaḥ piṅgekṣaṇau piṅgekṣaṇāḥ
Vocativepiṅgekṣaṇa piṅgekṣaṇau piṅgekṣaṇāḥ
Accusativepiṅgekṣaṇam piṅgekṣaṇau piṅgekṣaṇān
Instrumentalpiṅgekṣaṇena piṅgekṣaṇābhyām piṅgekṣaṇaiḥ piṅgekṣaṇebhiḥ
Dativepiṅgekṣaṇāya piṅgekṣaṇābhyām piṅgekṣaṇebhyaḥ
Ablativepiṅgekṣaṇāt piṅgekṣaṇābhyām piṅgekṣaṇebhyaḥ
Genitivepiṅgekṣaṇasya piṅgekṣaṇayoḥ piṅgekṣaṇānām
Locativepiṅgekṣaṇe piṅgekṣaṇayoḥ piṅgekṣaṇeṣu

Compound piṅgekṣaṇa -

Adverb -piṅgekṣaṇam -piṅgekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria