Declension table of ?piṅgatīrtha

Deva

NeuterSingularDualPlural
Nominativepiṅgatīrtham piṅgatīrthe piṅgatīrthāni
Vocativepiṅgatīrtha piṅgatīrthe piṅgatīrthāni
Accusativepiṅgatīrtham piṅgatīrthe piṅgatīrthāni
Instrumentalpiṅgatīrthena piṅgatīrthābhyām piṅgatīrthaiḥ
Dativepiṅgatīrthāya piṅgatīrthābhyām piṅgatīrthebhyaḥ
Ablativepiṅgatīrthāt piṅgatīrthābhyām piṅgatīrthebhyaḥ
Genitivepiṅgatīrthasya piṅgatīrthayoḥ piṅgatīrthānām
Locativepiṅgatīrthe piṅgatīrthayoḥ piṅgatīrtheṣu

Compound piṅgatīrtha -

Adverb -piṅgatīrtham -piṅgatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria