Declension table of ?piṅgasphaṭika

Deva

MasculineSingularDualPlural
Nominativepiṅgasphaṭikaḥ piṅgasphaṭikau piṅgasphaṭikāḥ
Vocativepiṅgasphaṭika piṅgasphaṭikau piṅgasphaṭikāḥ
Accusativepiṅgasphaṭikam piṅgasphaṭikau piṅgasphaṭikān
Instrumentalpiṅgasphaṭikena piṅgasphaṭikābhyām piṅgasphaṭikaiḥ piṅgasphaṭikebhiḥ
Dativepiṅgasphaṭikāya piṅgasphaṭikābhyām piṅgasphaṭikebhyaḥ
Ablativepiṅgasphaṭikāt piṅgasphaṭikābhyām piṅgasphaṭikebhyaḥ
Genitivepiṅgasphaṭikasya piṅgasphaṭikayoḥ piṅgasphaṭikānām
Locativepiṅgasphaṭike piṅgasphaṭikayoḥ piṅgasphaṭikeṣu

Compound piṅgasphaṭika -

Adverb -piṅgasphaṭikam -piṅgasphaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria