Declension table of ?piṅgamūla

Deva

MasculineSingularDualPlural
Nominativepiṅgamūlaḥ piṅgamūlau piṅgamūlāḥ
Vocativepiṅgamūla piṅgamūlau piṅgamūlāḥ
Accusativepiṅgamūlam piṅgamūlau piṅgamūlān
Instrumentalpiṅgamūlena piṅgamūlābhyām piṅgamūlaiḥ piṅgamūlebhiḥ
Dativepiṅgamūlāya piṅgamūlābhyām piṅgamūlebhyaḥ
Ablativepiṅgamūlāt piṅgamūlābhyām piṅgamūlebhyaḥ
Genitivepiṅgamūlasya piṅgamūlayoḥ piṅgamūlānām
Locativepiṅgamūle piṅgamūlayoḥ piṅgamūleṣu

Compound piṅgamūla -

Adverb -piṅgamūlam -piṅgamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria