Declension table of ?piṅgalocana

Deva

NeuterSingularDualPlural
Nominativepiṅgalocanam piṅgalocane piṅgalocanāni
Vocativepiṅgalocana piṅgalocane piṅgalocanāni
Accusativepiṅgalocanam piṅgalocane piṅgalocanāni
Instrumentalpiṅgalocanena piṅgalocanābhyām piṅgalocanaiḥ
Dativepiṅgalocanāya piṅgalocanābhyām piṅgalocanebhyaḥ
Ablativepiṅgalocanāt piṅgalocanābhyām piṅgalocanebhyaḥ
Genitivepiṅgalocanasya piṅgalocanayoḥ piṅgalocanānām
Locativepiṅgalocane piṅgalocanayoḥ piṅgalocaneṣu

Compound piṅgalocana -

Adverb -piṅgalocanam -piṅgalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria