Declension table of ?piṅgalocana

Deva

MasculineSingularDualPlural
Nominativepiṅgalocanaḥ piṅgalocanau piṅgalocanāḥ
Vocativepiṅgalocana piṅgalocanau piṅgalocanāḥ
Accusativepiṅgalocanam piṅgalocanau piṅgalocanān
Instrumentalpiṅgalocanena piṅgalocanābhyām piṅgalocanaiḥ piṅgalocanebhiḥ
Dativepiṅgalocanāya piṅgalocanābhyām piṅgalocanebhyaḥ
Ablativepiṅgalocanāt piṅgalocanābhyām piṅgalocanebhyaḥ
Genitivepiṅgalocanasya piṅgalocanayoḥ piṅgalocanānām
Locativepiṅgalocane piṅgalocanayoḥ piṅgalocaneṣu

Compound piṅgalocana -

Adverb -piṅgalocanam -piṅgalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria