Declension table of ?piṅgalita

Deva

NeuterSingularDualPlural
Nominativepiṅgalitam piṅgalite piṅgalitāni
Vocativepiṅgalita piṅgalite piṅgalitāni
Accusativepiṅgalitam piṅgalite piṅgalitāni
Instrumentalpiṅgalitena piṅgalitābhyām piṅgalitaiḥ
Dativepiṅgalitāya piṅgalitābhyām piṅgalitebhyaḥ
Ablativepiṅgalitāt piṅgalitābhyām piṅgalitebhyaḥ
Genitivepiṅgalitasya piṅgalitayoḥ piṅgalitānām
Locativepiṅgalite piṅgalitayoḥ piṅgaliteṣu

Compound piṅgalita -

Adverb -piṅgalitam -piṅgalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria