Declension table of ?piṅgalita

Deva

MasculineSingularDualPlural
Nominativepiṅgalitaḥ piṅgalitau piṅgalitāḥ
Vocativepiṅgalita piṅgalitau piṅgalitāḥ
Accusativepiṅgalitam piṅgalitau piṅgalitān
Instrumentalpiṅgalitena piṅgalitābhyām piṅgalitaiḥ piṅgalitebhiḥ
Dativepiṅgalitāya piṅgalitābhyām piṅgalitebhyaḥ
Ablativepiṅgalitāt piṅgalitābhyām piṅgalitebhyaḥ
Genitivepiṅgalitasya piṅgalitayoḥ piṅgalitānām
Locativepiṅgalite piṅgalitayoḥ piṅgaliteṣu

Compound piṅgalita -

Adverb -piṅgalitam -piṅgalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria