Declension table of ?piṅgaleśvarī

Deva

FeminineSingularDualPlural
Nominativepiṅgaleśvarī piṅgaleśvaryau piṅgaleśvaryaḥ
Vocativepiṅgaleśvari piṅgaleśvaryau piṅgaleśvaryaḥ
Accusativepiṅgaleśvarīm piṅgaleśvaryau piṅgaleśvarīḥ
Instrumentalpiṅgaleśvaryā piṅgaleśvarībhyām piṅgaleśvarībhiḥ
Dativepiṅgaleśvaryai piṅgaleśvarībhyām piṅgaleśvarībhyaḥ
Ablativepiṅgaleśvaryāḥ piṅgaleśvarībhyām piṅgaleśvarībhyaḥ
Genitivepiṅgaleśvaryāḥ piṅgaleśvaryoḥ piṅgaleśvarīṇām
Locativepiṅgaleśvaryām piṅgaleśvaryoḥ piṅgaleśvarīṣu

Compound piṅgaleśvari - piṅgaleśvarī -

Adverb -piṅgaleśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria