Declension table of ?piṅgalavṛtti

Deva

FeminineSingularDualPlural
Nominativepiṅgalavṛttiḥ piṅgalavṛttī piṅgalavṛttayaḥ
Vocativepiṅgalavṛtte piṅgalavṛttī piṅgalavṛttayaḥ
Accusativepiṅgalavṛttim piṅgalavṛttī piṅgalavṛttīḥ
Instrumentalpiṅgalavṛttyā piṅgalavṛttibhyām piṅgalavṛttibhiḥ
Dativepiṅgalavṛttyai piṅgalavṛttaye piṅgalavṛttibhyām piṅgalavṛttibhyaḥ
Ablativepiṅgalavṛttyāḥ piṅgalavṛtteḥ piṅgalavṛttibhyām piṅgalavṛttibhyaḥ
Genitivepiṅgalavṛttyāḥ piṅgalavṛtteḥ piṅgalavṛttyoḥ piṅgalavṛttīnām
Locativepiṅgalavṛttyām piṅgalavṛttau piṅgalavṛttyoḥ piṅgalavṛttiṣu

Compound piṅgalavṛtti -

Adverb -piṅgalavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria