Declension table of ?piṅgalatva

Deva

NeuterSingularDualPlural
Nominativepiṅgalatvam piṅgalatve piṅgalatvāni
Vocativepiṅgalatva piṅgalatve piṅgalatvāni
Accusativepiṅgalatvam piṅgalatve piṅgalatvāni
Instrumentalpiṅgalatvena piṅgalatvābhyām piṅgalatvaiḥ
Dativepiṅgalatvāya piṅgalatvābhyām piṅgalatvebhyaḥ
Ablativepiṅgalatvāt piṅgalatvābhyām piṅgalatvebhyaḥ
Genitivepiṅgalatvasya piṅgalatvayoḥ piṅgalatvānām
Locativepiṅgalatve piṅgalatvayoḥ piṅgalatveṣu

Compound piṅgalatva -

Adverb -piṅgalatvam -piṅgalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria