Declension table of ?piṅgalatattvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativepiṅgalatattvaprakāśikā piṅgalatattvaprakāśike piṅgalatattvaprakāśikāḥ
Vocativepiṅgalatattvaprakāśike piṅgalatattvaprakāśike piṅgalatattvaprakāśikāḥ
Accusativepiṅgalatattvaprakāśikām piṅgalatattvaprakāśike piṅgalatattvaprakāśikāḥ
Instrumentalpiṅgalatattvaprakāśikayā piṅgalatattvaprakāśikābhyām piṅgalatattvaprakāśikābhiḥ
Dativepiṅgalatattvaprakāśikāyai piṅgalatattvaprakāśikābhyām piṅgalatattvaprakāśikābhyaḥ
Ablativepiṅgalatattvaprakāśikāyāḥ piṅgalatattvaprakāśikābhyām piṅgalatattvaprakāśikābhyaḥ
Genitivepiṅgalatattvaprakāśikāyāḥ piṅgalatattvaprakāśikayoḥ piṅgalatattvaprakāśikānām
Locativepiṅgalatattvaprakāśikāyām piṅgalatattvaprakāśikayoḥ piṅgalatattvaprakāśikāsu

Adverb -piṅgalatattvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria