Declension table of ?piṅgalasūtra

Deva

NeuterSingularDualPlural
Nominativepiṅgalasūtram piṅgalasūtre piṅgalasūtrāṇi
Vocativepiṅgalasūtra piṅgalasūtre piṅgalasūtrāṇi
Accusativepiṅgalasūtram piṅgalasūtre piṅgalasūtrāṇi
Instrumentalpiṅgalasūtreṇa piṅgalasūtrābhyām piṅgalasūtraiḥ
Dativepiṅgalasūtrāya piṅgalasūtrābhyām piṅgalasūtrebhyaḥ
Ablativepiṅgalasūtrāt piṅgalasūtrābhyām piṅgalasūtrebhyaḥ
Genitivepiṅgalasūtrasya piṅgalasūtrayoḥ piṅgalasūtrāṇām
Locativepiṅgalasūtre piṅgalasūtrayoḥ piṅgalasūtreṣu

Compound piṅgalasūtra -

Adverb -piṅgalasūtram -piṅgalasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria