Declension table of ?piṅgalasāravikāśinī

Deva

FeminineSingularDualPlural
Nominativepiṅgalasāravikāśinī piṅgalasāravikāśinyau piṅgalasāravikāśinyaḥ
Vocativepiṅgalasāravikāśini piṅgalasāravikāśinyau piṅgalasāravikāśinyaḥ
Accusativepiṅgalasāravikāśinīm piṅgalasāravikāśinyau piṅgalasāravikāśinīḥ
Instrumentalpiṅgalasāravikāśinyā piṅgalasāravikāśinībhyām piṅgalasāravikāśinībhiḥ
Dativepiṅgalasāravikāśinyai piṅgalasāravikāśinībhyām piṅgalasāravikāśinībhyaḥ
Ablativepiṅgalasāravikāśinyāḥ piṅgalasāravikāśinībhyām piṅgalasāravikāśinībhyaḥ
Genitivepiṅgalasāravikāśinyāḥ piṅgalasāravikāśinyoḥ piṅgalasāravikāśinīnām
Locativepiṅgalasāravikāśinyām piṅgalasāravikāśinyoḥ piṅgalasāravikāśinīṣu

Compound piṅgalasāravikāśini - piṅgalasāravikāśinī -

Adverb -piṅgalasāravikāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria