Declension table of ?piṅgalasāra

Deva

MasculineSingularDualPlural
Nominativepiṅgalasāraḥ piṅgalasārau piṅgalasārāḥ
Vocativepiṅgalasāra piṅgalasārau piṅgalasārāḥ
Accusativepiṅgalasāram piṅgalasārau piṅgalasārān
Instrumentalpiṅgalasāreṇa piṅgalasārābhyām piṅgalasāraiḥ piṅgalasārebhiḥ
Dativepiṅgalasārāya piṅgalasārābhyām piṅgalasārebhyaḥ
Ablativepiṅgalasārāt piṅgalasārābhyām piṅgalasārebhyaḥ
Genitivepiṅgalasārasya piṅgalasārayoḥ piṅgalasārāṇām
Locativepiṅgalasāre piṅgalasārayoḥ piṅgalasāreṣu

Compound piṅgalasāra -

Adverb -piṅgalasāram -piṅgalasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria