Declension table of ?piṅgalaroman

Deva

MasculineSingularDualPlural
Nominativepiṅgalaromā piṅgalaromāṇau piṅgalaromāṇaḥ
Vocativepiṅgalaroman piṅgalaromāṇau piṅgalaromāṇaḥ
Accusativepiṅgalaromāṇam piṅgalaromāṇau piṅgalaromṇaḥ
Instrumentalpiṅgalaromṇā piṅgalaromabhyām piṅgalaromabhiḥ
Dativepiṅgalaromṇe piṅgalaromabhyām piṅgalaromabhyaḥ
Ablativepiṅgalaromṇaḥ piṅgalaromabhyām piṅgalaromabhyaḥ
Genitivepiṅgalaromṇaḥ piṅgalaromṇoḥ piṅgalaromṇām
Locativepiṅgalaromṇi piṅgalaromaṇi piṅgalaromṇoḥ piṅgalaromasu

Compound piṅgalaroma -

Adverb -piṅgalaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria