Declension table of ?piṅgalaprakāśa

Deva

MasculineSingularDualPlural
Nominativepiṅgalaprakāśaḥ piṅgalaprakāśau piṅgalaprakāśāḥ
Vocativepiṅgalaprakāśa piṅgalaprakāśau piṅgalaprakāśāḥ
Accusativepiṅgalaprakāśam piṅgalaprakāśau piṅgalaprakāśān
Instrumentalpiṅgalaprakāśena piṅgalaprakāśābhyām piṅgalaprakāśaiḥ piṅgalaprakāśebhiḥ
Dativepiṅgalaprakāśāya piṅgalaprakāśābhyām piṅgalaprakāśebhyaḥ
Ablativepiṅgalaprakāśāt piṅgalaprakāśābhyām piṅgalaprakāśebhyaḥ
Genitivepiṅgalaprakāśasya piṅgalaprakāśayoḥ piṅgalaprakāśānām
Locativepiṅgalaprakāśe piṅgalaprakāśayoḥ piṅgalaprakāśeṣu

Compound piṅgalaprakāśa -

Adverb -piṅgalaprakāśam -piṅgalaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria