Declension table of ?piṅgalacchandovṛtti

Deva

FeminineSingularDualPlural
Nominativepiṅgalacchandovṛttiḥ piṅgalacchandovṛttī piṅgalacchandovṛttayaḥ
Vocativepiṅgalacchandovṛtte piṅgalacchandovṛttī piṅgalacchandovṛttayaḥ
Accusativepiṅgalacchandovṛttim piṅgalacchandovṛttī piṅgalacchandovṛttīḥ
Instrumentalpiṅgalacchandovṛttyā piṅgalacchandovṛttibhyām piṅgalacchandovṛttibhiḥ
Dativepiṅgalacchandovṛttyai piṅgalacchandovṛttaye piṅgalacchandovṛttibhyām piṅgalacchandovṛttibhyaḥ
Ablativepiṅgalacchandovṛttyāḥ piṅgalacchandovṛtteḥ piṅgalacchandovṛttibhyām piṅgalacchandovṛttibhyaḥ
Genitivepiṅgalacchandovṛttyāḥ piṅgalacchandovṛtteḥ piṅgalacchandovṛttyoḥ piṅgalacchandovṛttīnām
Locativepiṅgalacchandovṛttyām piṅgalacchandovṛttau piṅgalacchandovṛttyoḥ piṅgalacchandovṛttiṣu

Compound piṅgalacchandovṛtti -

Adverb -piṅgalacchandovṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria