Declension table of ?piṅgalacchandaḥsūtra

Deva

NeuterSingularDualPlural
Nominativepiṅgalacchandaḥsūtram piṅgalacchandaḥsūtre piṅgalacchandaḥsūtrāṇi
Vocativepiṅgalacchandaḥsūtra piṅgalacchandaḥsūtre piṅgalacchandaḥsūtrāṇi
Accusativepiṅgalacchandaḥsūtram piṅgalacchandaḥsūtre piṅgalacchandaḥsūtrāṇi
Instrumentalpiṅgalacchandaḥsūtreṇa piṅgalacchandaḥsūtrābhyām piṅgalacchandaḥsūtraiḥ
Dativepiṅgalacchandaḥsūtrāya piṅgalacchandaḥsūtrābhyām piṅgalacchandaḥsūtrebhyaḥ
Ablativepiṅgalacchandaḥsūtrāt piṅgalacchandaḥsūtrābhyām piṅgalacchandaḥsūtrebhyaḥ
Genitivepiṅgalacchandaḥsūtrasya piṅgalacchandaḥsūtrayoḥ piṅgalacchandaḥsūtrāṇām
Locativepiṅgalacchandaḥsūtre piṅgalacchandaḥsūtrayoḥ piṅgalacchandaḥsūtreṣu

Compound piṅgalacchandaḥsūtra -

Adverb -piṅgalacchandaḥsūtram -piṅgalacchandaḥsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria