Declension table of ?piṅgalātantra

Deva

NeuterSingularDualPlural
Nominativepiṅgalātantram piṅgalātantre piṅgalātantrāṇi
Vocativepiṅgalātantra piṅgalātantre piṅgalātantrāṇi
Accusativepiṅgalātantram piṅgalātantre piṅgalātantrāṇi
Instrumentalpiṅgalātantreṇa piṅgalātantrābhyām piṅgalātantraiḥ
Dativepiṅgalātantrāya piṅgalātantrābhyām piṅgalātantrebhyaḥ
Ablativepiṅgalātantrāt piṅgalātantrābhyām piṅgalātantrebhyaḥ
Genitivepiṅgalātantrasya piṅgalātantrayoḥ piṅgalātantrāṇām
Locativepiṅgalātantre piṅgalātantrayoḥ piṅgalātantreṣu

Compound piṅgalātantra -

Adverb -piṅgalātantram -piṅgalātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria