Declension table of ?piṅgalārthadīpa

Deva

MasculineSingularDualPlural
Nominativepiṅgalārthadīpaḥ piṅgalārthadīpau piṅgalārthadīpāḥ
Vocativepiṅgalārthadīpa piṅgalārthadīpau piṅgalārthadīpāḥ
Accusativepiṅgalārthadīpam piṅgalārthadīpau piṅgalārthadīpān
Instrumentalpiṅgalārthadīpena piṅgalārthadīpābhyām piṅgalārthadīpaiḥ piṅgalārthadīpebhiḥ
Dativepiṅgalārthadīpāya piṅgalārthadīpābhyām piṅgalārthadīpebhyaḥ
Ablativepiṅgalārthadīpāt piṅgalārthadīpābhyām piṅgalārthadīpebhyaḥ
Genitivepiṅgalārthadīpasya piṅgalārthadīpayoḥ piṅgalārthadīpānām
Locativepiṅgalārthadīpe piṅgalārthadīpayoḥ piṅgalārthadīpeṣu

Compound piṅgalārthadīpa -

Adverb -piṅgalārthadīpam -piṅgalārthadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria