Declension table of ?piṅgalārthadīpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṅgalārthadīpaḥ | piṅgalārthadīpau | piṅgalārthadīpāḥ |
Vocative | piṅgalārthadīpa | piṅgalārthadīpau | piṅgalārthadīpāḥ |
Accusative | piṅgalārthadīpam | piṅgalārthadīpau | piṅgalārthadīpān |
Instrumental | piṅgalārthadīpena | piṅgalārthadīpābhyām | piṅgalārthadīpaiḥ piṅgalārthadīpebhiḥ |
Dative | piṅgalārthadīpāya | piṅgalārthadīpābhyām | piṅgalārthadīpebhyaḥ |
Ablative | piṅgalārthadīpāt | piṅgalārthadīpābhyām | piṅgalārthadīpebhyaḥ |
Genitive | piṅgalārthadīpasya | piṅgalārthadīpayoḥ | piṅgalārthadīpānām |
Locative | piṅgalārthadīpe | piṅgalārthadīpayoḥ | piṅgalārthadīpeṣu |