Declension table of ?piṅgalāmata

Deva

NeuterSingularDualPlural
Nominativepiṅgalāmatam piṅgalāmate piṅgalāmatāni
Vocativepiṅgalāmata piṅgalāmate piṅgalāmatāni
Accusativepiṅgalāmatam piṅgalāmate piṅgalāmatāni
Instrumentalpiṅgalāmatena piṅgalāmatābhyām piṅgalāmataiḥ
Dativepiṅgalāmatāya piṅgalāmatābhyām piṅgalāmatebhyaḥ
Ablativepiṅgalāmatāt piṅgalāmatābhyām piṅgalāmatebhyaḥ
Genitivepiṅgalāmatasya piṅgalāmatayoḥ piṅgalāmatānām
Locativepiṅgalāmate piṅgalāmatayoḥ piṅgalāmateṣu

Compound piṅgalāmata -

Adverb -piṅgalāmatam -piṅgalāmatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria