Declension table of ?piṅgalākṣa

Deva

NeuterSingularDualPlural
Nominativepiṅgalākṣam piṅgalākṣe piṅgalākṣāṇi
Vocativepiṅgalākṣa piṅgalākṣe piṅgalākṣāṇi
Accusativepiṅgalākṣam piṅgalākṣe piṅgalākṣāṇi
Instrumentalpiṅgalākṣeṇa piṅgalākṣābhyām piṅgalākṣaiḥ
Dativepiṅgalākṣāya piṅgalākṣābhyām piṅgalākṣebhyaḥ
Ablativepiṅgalākṣāt piṅgalākṣābhyām piṅgalākṣebhyaḥ
Genitivepiṅgalākṣasya piṅgalākṣayoḥ piṅgalākṣāṇām
Locativepiṅgalākṣe piṅgalākṣayoḥ piṅgalākṣeṣu

Compound piṅgalākṣa -

Adverb -piṅgalākṣam -piṅgalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria