Declension table of ?piṅgadeha

Deva

MasculineSingularDualPlural
Nominativepiṅgadehaḥ piṅgadehau piṅgadehāḥ
Vocativepiṅgadeha piṅgadehau piṅgadehāḥ
Accusativepiṅgadeham piṅgadehau piṅgadehān
Instrumentalpiṅgadehena piṅgadehābhyām piṅgadehaiḥ piṅgadehebhiḥ
Dativepiṅgadehāya piṅgadehābhyām piṅgadehebhyaḥ
Ablativepiṅgadehāt piṅgadehābhyām piṅgadehebhyaḥ
Genitivepiṅgadehasya piṅgadehayoḥ piṅgadehānām
Locativepiṅgadehe piṅgadehayoḥ piṅgadeheṣu

Compound piṅgadeha -

Adverb -piṅgadeham -piṅgadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria