Declension table of ?piṅgadanta

Deva

MasculineSingularDualPlural
Nominativepiṅgadantaḥ piṅgadantau piṅgadantāḥ
Vocativepiṅgadanta piṅgadantau piṅgadantāḥ
Accusativepiṅgadantam piṅgadantau piṅgadantān
Instrumentalpiṅgadantena piṅgadantābhyām piṅgadantaiḥ piṅgadantebhiḥ
Dativepiṅgadantāya piṅgadantābhyām piṅgadantebhyaḥ
Ablativepiṅgadantāt piṅgadantābhyām piṅgadantebhyaḥ
Genitivepiṅgadantasya piṅgadantayoḥ piṅgadantānām
Locativepiṅgadante piṅgadantayoḥ piṅgadanteṣu

Compound piṅgadanta -

Adverb -piṅgadantam -piṅgadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria