Declension table of ?piṅgacakṣus

Deva

MasculineSingularDualPlural
Nominativepiṅgacakṣuḥ piṅgacakṣuṣau piṅgacakṣuṣaḥ
Vocativepiṅgacakṣuḥ piṅgacakṣuṣau piṅgacakṣuṣaḥ
Accusativepiṅgacakṣuṣam piṅgacakṣuṣau piṅgacakṣuṣaḥ
Instrumentalpiṅgacakṣuṣā piṅgacakṣurbhyām piṅgacakṣurbhiḥ
Dativepiṅgacakṣuṣe piṅgacakṣurbhyām piṅgacakṣurbhyaḥ
Ablativepiṅgacakṣuṣaḥ piṅgacakṣurbhyām piṅgacakṣurbhyaḥ
Genitivepiṅgacakṣuṣaḥ piṅgacakṣuṣoḥ piṅgacakṣuṣām
Locativepiṅgacakṣuṣi piṅgacakṣuṣoḥ piṅgacakṣuḥṣu

Compound piṅgacakṣus -

Adverb -piṅgacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria