Declension table of ?piṅgāśa

Deva

MasculineSingularDualPlural
Nominativepiṅgāśaḥ piṅgāśau piṅgāśāḥ
Vocativepiṅgāśa piṅgāśau piṅgāśāḥ
Accusativepiṅgāśam piṅgāśau piṅgāśān
Instrumentalpiṅgāśena piṅgāśābhyām piṅgāśaiḥ piṅgāśebhiḥ
Dativepiṅgāśāya piṅgāśābhyām piṅgāśebhyaḥ
Ablativepiṅgāśāt piṅgāśābhyām piṅgāśebhyaḥ
Genitivepiṅgāśasya piṅgāśayoḥ piṅgāśānām
Locativepiṅgāśe piṅgāśayoḥ piṅgāśeṣu

Compound piṅgāśa -

Adverb -piṅgāśam -piṅgāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria