Declension table of ?piṅgāsya

Deva

MasculineSingularDualPlural
Nominativepiṅgāsyaḥ piṅgāsyau piṅgāsyāḥ
Vocativepiṅgāsya piṅgāsyau piṅgāsyāḥ
Accusativepiṅgāsyam piṅgāsyau piṅgāsyān
Instrumentalpiṅgāsyena piṅgāsyābhyām piṅgāsyaiḥ piṅgāsyebhiḥ
Dativepiṅgāsyāya piṅgāsyābhyām piṅgāsyebhyaḥ
Ablativepiṅgāsyāt piṅgāsyābhyām piṅgāsyebhyaḥ
Genitivepiṅgāsyasya piṅgāsyayoḥ piṅgāsyānām
Locativepiṅgāsye piṅgāsyayoḥ piṅgāsyeṣu

Compound piṅgāsya -

Adverb -piṅgāsyam -piṅgāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria