Declension table of ?piṅgākṣī

Deva

FeminineSingularDualPlural
Nominativepiṅgākṣī piṅgākṣyau piṅgākṣyaḥ
Vocativepiṅgākṣi piṅgākṣyau piṅgākṣyaḥ
Accusativepiṅgākṣīm piṅgākṣyau piṅgākṣīḥ
Instrumentalpiṅgākṣyā piṅgākṣībhyām piṅgākṣībhiḥ
Dativepiṅgākṣyai piṅgākṣībhyām piṅgākṣībhyaḥ
Ablativepiṅgākṣyāḥ piṅgākṣībhyām piṅgākṣībhyaḥ
Genitivepiṅgākṣyāḥ piṅgākṣyoḥ piṅgākṣīṇām
Locativepiṅgākṣyām piṅgākṣyoḥ piṅgākṣīṣu

Compound piṅgākṣi - piṅgākṣī -

Adverb -piṅgākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria