Declension table of ?pidhāyakatā

Deva

FeminineSingularDualPlural
Nominativepidhāyakatā pidhāyakate pidhāyakatāḥ
Vocativepidhāyakate pidhāyakate pidhāyakatāḥ
Accusativepidhāyakatām pidhāyakate pidhāyakatāḥ
Instrumentalpidhāyakatayā pidhāyakatābhyām pidhāyakatābhiḥ
Dativepidhāyakatāyai pidhāyakatābhyām pidhāyakatābhyaḥ
Ablativepidhāyakatāyāḥ pidhāyakatābhyām pidhāyakatābhyaḥ
Genitivepidhāyakatāyāḥ pidhāyakatayoḥ pidhāyakatānām
Locativepidhāyakatāyām pidhāyakatayoḥ pidhāyakatāsu

Adverb -pidhāyakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria