Declension table of ?pidhāyaka

Deva

NeuterSingularDualPlural
Nominativepidhāyakam pidhāyake pidhāyakāni
Vocativepidhāyaka pidhāyake pidhāyakāni
Accusativepidhāyakam pidhāyake pidhāyakāni
Instrumentalpidhāyakena pidhāyakābhyām pidhāyakaiḥ
Dativepidhāyakāya pidhāyakābhyām pidhāyakebhyaḥ
Ablativepidhāyakāt pidhāyakābhyām pidhāyakebhyaḥ
Genitivepidhāyakasya pidhāyakayoḥ pidhāyakānām
Locativepidhāyake pidhāyakayoḥ pidhāyakeṣu

Compound pidhāyaka -

Adverb -pidhāyakam -pidhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria