Declension table of ?pidhāyaka

Deva

MasculineSingularDualPlural
Nominativepidhāyakaḥ pidhāyakau pidhāyakāḥ
Vocativepidhāyaka pidhāyakau pidhāyakāḥ
Accusativepidhāyakam pidhāyakau pidhāyakān
Instrumentalpidhāyakena pidhāyakābhyām pidhāyakaiḥ pidhāyakebhiḥ
Dativepidhāyakāya pidhāyakābhyām pidhāyakebhyaḥ
Ablativepidhāyakāt pidhāyakābhyām pidhāyakebhyaḥ
Genitivepidhāyakasya pidhāyakayoḥ pidhāyakānām
Locativepidhāyake pidhāyakayoḥ pidhāyakeṣu

Compound pidhāyaka -

Adverb -pidhāyakam -pidhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria