Declension table of ?pidhātavya

Deva

NeuterSingularDualPlural
Nominativepidhātavyam pidhātavye pidhātavyāni
Vocativepidhātavya pidhātavye pidhātavyāni
Accusativepidhātavyam pidhātavye pidhātavyāni
Instrumentalpidhātavyena pidhātavyābhyām pidhātavyaiḥ
Dativepidhātavyāya pidhātavyābhyām pidhātavyebhyaḥ
Ablativepidhātavyāt pidhātavyābhyām pidhātavyebhyaḥ
Genitivepidhātavyasya pidhātavyayoḥ pidhātavyānām
Locativepidhātavye pidhātavyayoḥ pidhātavyeṣu

Compound pidhātavya -

Adverb -pidhātavyam -pidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria