Declension table of ?pidhātavya

Deva

MasculineSingularDualPlural
Nominativepidhātavyaḥ pidhātavyau pidhātavyāḥ
Vocativepidhātavya pidhātavyau pidhātavyāḥ
Accusativepidhātavyam pidhātavyau pidhātavyān
Instrumentalpidhātavyena pidhātavyābhyām pidhātavyaiḥ pidhātavyebhiḥ
Dativepidhātavyāya pidhātavyābhyām pidhātavyebhyaḥ
Ablativepidhātavyāt pidhātavyābhyām pidhātavyebhyaḥ
Genitivepidhātavyasya pidhātavyayoḥ pidhātavyānām
Locativepidhātavye pidhātavyayoḥ pidhātavyeṣu

Compound pidhātavya -

Adverb -pidhātavyam -pidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria