Declension table of ?pidhānavatā

Deva

FeminineSingularDualPlural
Nominativepidhānavatā pidhānavate pidhānavatāḥ
Vocativepidhānavate pidhānavate pidhānavatāḥ
Accusativepidhānavatām pidhānavate pidhānavatāḥ
Instrumentalpidhānavatayā pidhānavatābhyām pidhānavatābhiḥ
Dativepidhānavatāyai pidhānavatābhyām pidhānavatābhyaḥ
Ablativepidhānavatāyāḥ pidhānavatābhyām pidhānavatābhyaḥ
Genitivepidhānavatāyāḥ pidhānavatayoḥ pidhānavatānām
Locativepidhānavatāyām pidhānavatayoḥ pidhānavatāsu

Adverb -pidhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria