Declension table of ?pidhānavat

Deva

NeuterSingularDualPlural
Nominativepidhānavat pidhānavantī pidhānavatī pidhānavanti
Vocativepidhānavat pidhānavantī pidhānavatī pidhānavanti
Accusativepidhānavat pidhānavantī pidhānavatī pidhānavanti
Instrumentalpidhānavatā pidhānavadbhyām pidhānavadbhiḥ
Dativepidhānavate pidhānavadbhyām pidhānavadbhyaḥ
Ablativepidhānavataḥ pidhānavadbhyām pidhānavadbhyaḥ
Genitivepidhānavataḥ pidhānavatoḥ pidhānavatām
Locativepidhānavati pidhānavatoḥ pidhānavatsu

Adverb -pidhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria