Declension table of ?pidhānaka

Deva

NeuterSingularDualPlural
Nominativepidhānakam pidhānake pidhānakāni
Vocativepidhānaka pidhānake pidhānakāni
Accusativepidhānakam pidhānake pidhānakāni
Instrumentalpidhānakena pidhānakābhyām pidhānakaiḥ
Dativepidhānakāya pidhānakābhyām pidhānakebhyaḥ
Ablativepidhānakāt pidhānakābhyām pidhānakebhyaḥ
Genitivepidhānakasya pidhānakayoḥ pidhānakānām
Locativepidhānake pidhānakayoḥ pidhānakeṣu

Compound pidhānaka -

Adverb -pidhānakam -pidhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria