Declension table of ?picutūla

Deva

NeuterSingularDualPlural
Nominativepicutūlam picutūle picutūlāni
Vocativepicutūla picutūle picutūlāni
Accusativepicutūlam picutūle picutūlāni
Instrumentalpicutūlena picutūlābhyām picutūlaiḥ
Dativepicutūlāya picutūlābhyām picutūlebhyaḥ
Ablativepicutūlāt picutūlābhyām picutūlebhyaḥ
Genitivepicutūlasya picutūlayoḥ picutūlānām
Locativepicutūle picutūlayoḥ picutūleṣu

Compound picutūla -

Adverb -picutūlam -picutūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria