Declension table of ?picuka

Deva

MasculineSingularDualPlural
Nominativepicukaḥ picukau picukāḥ
Vocativepicuka picukau picukāḥ
Accusativepicukam picukau picukān
Instrumentalpicukena picukābhyām picukaiḥ picukebhiḥ
Dativepicukāya picukābhyām picukebhyaḥ
Ablativepicukāt picukābhyām picukebhyaḥ
Genitivepicukasya picukayoḥ picukānām
Locativepicuke picukayoḥ picukeṣu

Compound picuka -

Adverb -picukam -picukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria