Declension table of ?piciṇḍilā

Deva

FeminineSingularDualPlural
Nominativepiciṇḍilā piciṇḍile piciṇḍilāḥ
Vocativepiciṇḍile piciṇḍile piciṇḍilāḥ
Accusativepiciṇḍilām piciṇḍile piciṇḍilāḥ
Instrumentalpiciṇḍilayā piciṇḍilābhyām piciṇḍilābhiḥ
Dativepiciṇḍilāyai piciṇḍilābhyām piciṇḍilābhyaḥ
Ablativepiciṇḍilāyāḥ piciṇḍilābhyām piciṇḍilābhyaḥ
Genitivepiciṇḍilāyāḥ piciṇḍilayoḥ piciṇḍilānām
Locativepiciṇḍilāyām piciṇḍilayoḥ piciṇḍilāsu

Adverb -piciṇḍilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria