Declension table of ?piciṇḍavat

Deva

NeuterSingularDualPlural
Nominativepiciṇḍavat piciṇḍavantī piciṇḍavatī piciṇḍavanti
Vocativepiciṇḍavat piciṇḍavantī piciṇḍavatī piciṇḍavanti
Accusativepiciṇḍavat piciṇḍavantī piciṇḍavatī piciṇḍavanti
Instrumentalpiciṇḍavatā piciṇḍavadbhyām piciṇḍavadbhiḥ
Dativepiciṇḍavate piciṇḍavadbhyām piciṇḍavadbhyaḥ
Ablativepiciṇḍavataḥ piciṇḍavadbhyām piciṇḍavadbhyaḥ
Genitivepiciṇḍavataḥ piciṇḍavatoḥ piciṇḍavatām
Locativepiciṇḍavati piciṇḍavatoḥ piciṇḍavatsu

Adverb -piciṇḍavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria