Declension table of ?piciṇḍa

Deva

MasculineSingularDualPlural
Nominativepiciṇḍaḥ piciṇḍau piciṇḍāḥ
Vocativepiciṇḍa piciṇḍau piciṇḍāḥ
Accusativepiciṇḍam piciṇḍau piciṇḍān
Instrumentalpiciṇḍena piciṇḍābhyām piciṇḍaiḥ piciṇḍebhiḥ
Dativepiciṇḍāya piciṇḍābhyām piciṇḍebhyaḥ
Ablativepiciṇḍāt piciṇḍābhyām piciṇḍebhyaḥ
Genitivepiciṇḍasya piciṇḍayoḥ piciṇḍānām
Locativepiciṇḍe piciṇḍayoḥ piciṇḍeṣu

Compound piciṇḍa -

Adverb -piciṇḍam -piciṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria