Declension table of ?piccitā

Deva

FeminineSingularDualPlural
Nominativepiccitā piccite piccitāḥ
Vocativepiccite piccite piccitāḥ
Accusativepiccitām piccite piccitāḥ
Instrumentalpiccitayā piccitābhyām piccitābhiḥ
Dativepiccitāyai piccitābhyām piccitābhyaḥ
Ablativepiccitāyāḥ piccitābhyām piccitābhyaḥ
Genitivepiccitāyāḥ piccitayoḥ piccitānām
Locativepiccitāyām piccitayoḥ piccitāsu

Adverb -piccitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria