Declension table of ?piccita

Deva

NeuterSingularDualPlural
Nominativepiccitam piccite piccitāni
Vocativepiccita piccite piccitāni
Accusativepiccitam piccite piccitāni
Instrumentalpiccitena piccitābhyām piccitaiḥ
Dativepiccitāya piccitābhyām piccitebhyaḥ
Ablativepiccitāt piccitābhyām piccitebhyaḥ
Genitivepiccitasya piccitayoḥ piccitānām
Locativepiccite piccitayoḥ picciteṣu

Compound piccita -

Adverb -piccitam -piccitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria