Declension table of ?piccita

Deva

MasculineSingularDualPlural
Nominativepiccitaḥ piccitau piccitāḥ
Vocativepiccita piccitau piccitāḥ
Accusativepiccitam piccitau piccitān
Instrumentalpiccitena piccitābhyām piccitaiḥ piccitebhiḥ
Dativepiccitāya piccitābhyām piccitebhyaḥ
Ablativepiccitāt piccitābhyām piccitebhyaḥ
Genitivepiccitasya piccitayoḥ piccitānām
Locativepiccite piccitayoḥ picciteṣu

Compound piccita -

Adverb -piccitam -piccitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria