Declension table of ?picciṭaka

Deva

MasculineSingularDualPlural
Nominativepicciṭakaḥ picciṭakau picciṭakāḥ
Vocativepicciṭaka picciṭakau picciṭakāḥ
Accusativepicciṭakam picciṭakau picciṭakān
Instrumentalpicciṭakena picciṭakābhyām picciṭakaiḥ picciṭakebhiḥ
Dativepicciṭakāya picciṭakābhyām picciṭakebhyaḥ
Ablativepicciṭakāt picciṭakābhyām picciṭakebhyaḥ
Genitivepicciṭakasya picciṭakayoḥ picciṭakānām
Locativepicciṭake picciṭakayoḥ picciṭakeṣu

Compound picciṭaka -

Adverb -picciṭakam -picciṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria