Declension table of ?picciṭa

Deva

MasculineSingularDualPlural
Nominativepicciṭaḥ picciṭau picciṭāḥ
Vocativepicciṭa picciṭau picciṭāḥ
Accusativepicciṭam picciṭau picciṭān
Instrumentalpicciṭena picciṭābhyām picciṭaiḥ picciṭebhiḥ
Dativepicciṭāya picciṭābhyām picciṭebhyaḥ
Ablativepicciṭāt picciṭābhyām picciṭebhyaḥ
Genitivepicciṭasya picciṭayoḥ picciṭānām
Locativepicciṭe picciṭayoḥ picciṭeṣu

Compound picciṭa -

Adverb -picciṭam -picciṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria