Declension table of ?picchavatā

Deva

FeminineSingularDualPlural
Nominativepicchavatā picchavate picchavatāḥ
Vocativepicchavate picchavate picchavatāḥ
Accusativepicchavatām picchavate picchavatāḥ
Instrumentalpicchavatayā picchavatābhyām picchavatābhiḥ
Dativepicchavatāyai picchavatābhyām picchavatābhyaḥ
Ablativepicchavatāyāḥ picchavatābhyām picchavatābhyaḥ
Genitivepicchavatāyāḥ picchavatayoḥ picchavatānām
Locativepicchavatāyām picchavatayoḥ picchavatāsu

Adverb -picchavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria