Declension table of ?picaṇḍinī

Deva

FeminineSingularDualPlural
Nominativepicaṇḍinī picaṇḍinyau picaṇḍinyaḥ
Vocativepicaṇḍini picaṇḍinyau picaṇḍinyaḥ
Accusativepicaṇḍinīm picaṇḍinyau picaṇḍinīḥ
Instrumentalpicaṇḍinyā picaṇḍinībhyām picaṇḍinībhiḥ
Dativepicaṇḍinyai picaṇḍinībhyām picaṇḍinībhyaḥ
Ablativepicaṇḍinyāḥ picaṇḍinībhyām picaṇḍinībhyaḥ
Genitivepicaṇḍinyāḥ picaṇḍinyoḥ picaṇḍinīnām
Locativepicaṇḍinyām picaṇḍinyoḥ picaṇḍinīṣu

Compound picaṇḍini - picaṇḍinī -

Adverb -picaṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria